
श्री आञ्जनेय मङ्गलाष्टकम् Sri Anjaneya Mangalastaka lyrics in Hindi language. श्री आञ्जनेयमङ्गलाष्टकम् is a prayer taken from Parashara Samhitha and is dedicated to Hindu God Sri Hanuman ji. Below is the Hindi lyrics of Anjaneya Mangalastakam prayer of Anjaneya, the ardent devotee of Sree Rama.
श्री आञ्जनेयमङ्गलाष्टकम्
कपिश्रेष्ठाय शूराय सुग्रीवप्रियमन्त्रिणे ।
जानकीशोकनाशाय आञ्जनेयाय मङ्गलम् ॥ १॥
मनोवेगाय उग्राय कालनेमिविदारिणे ।
लक्ष्मणप्राणदात्रे च आञ्जनेयाय मङ्गलम् ॥ २॥
महाबलाय शान्ताय दुर्दण्डीबन्धमोचन ।
मैरावणविनाशाय आञ्जनेयाय मङ्गलम् ॥ ३॥
पर्वतायुधहस्ताय राक्षःकुलविनाशिने ।
श्रीरामपादभक्ताय आञ्जनेयाय मङ्गलम् ॥ ४॥
विरक्ताय सुशीलाय रुद्रमूर्तिस्वरूपिणे ।
ऋषिभिस्सेवितायास्तु आञ्जनेयाय मङ्गलम् ॥ ५॥
दीर्घबालाय कालाय लङ्कापुरविदारिणे ।
लङ्कीणीदर्पनाशाय आञ्जनेयाय मङ्गलम् ॥ ६॥
नमस्तेऽस्तु ब्रह्मचारिन् नमस्ते वायुनन्दन । नमस्ते ब्रह्मचर्याय
नमस्ते गानलोलाय आञ्जनेयाय मङ्गलम् ॥ ७॥
प्रभवाय सुरेशाय शुभदाय शुभात्मने ।
वायुपुत्राय धीराय आञ्जनेयाय मङ्गलम् ॥ ८॥
आञ्जनेयाष्टकमिदं यः पठेत्सततं नरः ।
सिद्ध्यन्ति सर्वकार्याणि सर्वशत्रुविनाशनम् ॥ ९॥
इति श्रीआञ्जनेयमङ्गलाष्टकम् सम्पूर्णम् ।
Anjaneya Mangalastaka Video Song
—
Related Hanuman Mantras
Hanumat Pancharatnam Stotra Hindi Lyrics
—
Leave a Comment